A 627-8 Tripurasundarīpūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 627/8
Title: Tripurasundarīpūjāvidhi
Dimensions: 19.5 x 7 cm x 10 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1782
Remarks:


Reel No. A 627-8 Inventory No. 78818

Title #Tripurasundarīpūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 19.5 x 7.0 cm

Lines per Folio 8

Foliation 6

Place of Deposit NAK

Accession No. 1/1696-1782

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīdaivya namaḥ ||

nosiya ||

aiṃ ātmatatvāya svāhā || (2)

krīṃ vidyātatvāya svāhā ||

sauṃḥ śivatatvāya svāhā || ||

gu(3)ru namaskāraṃ ||

akhaṇḍamaṇḍalākāraṃ, vyāptaṃ jena carācaraṃ |(4)

tat padan daśṛtaṃ jena, tasmai śrīguruve namaḥ ||

akṣata kāyā(5)va ||

apasavantute bhūtā, ye bhutā bhūvi saṃsthitā |

ye bhutā(6) vighnakarttāra, ste nasyantu śivājñayā ||

diga hore || (exp. 2,ll.1-6)

«Extracts:»

aiṃ tripurādevi vidnahe klī kāmeśvarī dhī mahī(exp. 3b5), sauḥ tannau pracodayāta || ||

śrīmahātripurasundaridevyai pādyārghā ca ma(exp. 4b5)snānaṃ namaḥ ||

End

khavasa maṇḍala dayake || the de(4)vayā svāna te || ke taṃne ||

nirmmālyavāsinī namaḥ || svāna kā(5)yāva chuye ||

laṃkha ke kāyāva balisa te || arghapātrasa coṅa (6) svāna te || 3 ||

tāla 2 ra thura 2 || bali thiyāva thava hṛdaya(exp. 7t1) thiye ||

saṃhāra mudrāna bali thoye || adya pātrana ruye || javasa(2) maṇḍalasa ||

śrīsūryāya arghan namaḥ puṣpaṃ namaḥ || || (exps. 6b2-7t2)

Colophon

(fol. )

Microfilm Details

Reel No. A 627/8

Date of Filming 18-09-1973

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 07-02-2008

Bibliography